आर्य वीर दल ध्वज गान

0
203

ध्वजगान

 

२. ध्वजगान ध्वजेयं मुदा वर्धते व्योमवातैः , समुड्डीमानान्तरिक्षे विशाले ।

महामण्डले दीप्त दिव्यारुणाभे , सुभासैर्रवेर्भासते ओ ३ म् पताका ।।

 

प्रबुद्धार्यवर्तैक देशे प्रशस्ता , समस्तार्य वीरैर्धृता या समन्तात् ।

पुरा ज्ञानज्योतिः प्रदत्तं पृथिव्यां , सुधा वेदवाण्या नुता गीयते च ।।

 

समुद्धर्त्तुकामाः वयञ्चार्यवीराः , समुत्थाप्यतां विश्वमेतत् प्रसुप्तम् । 

इयं सार्य राष्ट्राङ्गभूता ध्वजास्ते , पराशक्ति रूपा ददातु स्वशक्तिम् ।।

 

महामङ्गले विश्वशांत्यैकमूर्ते , सुकीर्तिः सदा वर्धतान्ते प्रशस्या ।

समुद्घोषणा घोष्यते वीरघोषैः , विजेजीयतां नः पताकाऽपतापा ।। 

 

राष्ट्रगान आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् ।

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here